Declension table of ?raṭitavya

Deva

MasculineSingularDualPlural
Nominativeraṭitavyaḥ raṭitavyau raṭitavyāḥ
Vocativeraṭitavya raṭitavyau raṭitavyāḥ
Accusativeraṭitavyam raṭitavyau raṭitavyān
Instrumentalraṭitavyena raṭitavyābhyām raṭitavyaiḥ raṭitavyebhiḥ
Dativeraṭitavyāya raṭitavyābhyām raṭitavyebhyaḥ
Ablativeraṭitavyāt raṭitavyābhyām raṭitavyebhyaḥ
Genitiveraṭitavyasya raṭitavyayoḥ raṭitavyānām
Locativeraṭitavye raṭitavyayoḥ raṭitavyeṣu

Compound raṭitavya -

Adverb -raṭitavyam -raṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria