Conjugation tables of ?pyus

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpyusyāmi pyusyāvaḥ pyusyāmaḥ
Secondpyusyasi pyusyathaḥ pyusyatha
Thirdpyusyati pyusyataḥ pyusyanti


MiddleSingularDualPlural
Firstpyusye pyusyāvahe pyusyāmahe
Secondpyusyase pyusyethe pyusyadhve
Thirdpyusyate pyusyete pyusyante


PassiveSingularDualPlural
Firstpyusye pyusyāvahe pyusyāmahe
Secondpyusyase pyusyethe pyusyadhve
Thirdpyusyate pyusyete pyusyante


Imperfect

ActiveSingularDualPlural
Firstapyusyam apyusyāva apyusyāma
Secondapyusyaḥ apyusyatam apyusyata
Thirdapyusyat apyusyatām apyusyan


MiddleSingularDualPlural
Firstapyusye apyusyāvahi apyusyāmahi
Secondapyusyathāḥ apyusyethām apyusyadhvam
Thirdapyusyata apyusyetām apyusyanta


PassiveSingularDualPlural
Firstapyusye apyusyāvahi apyusyāmahi
Secondapyusyathāḥ apyusyethām apyusyadhvam
Thirdapyusyata apyusyetām apyusyanta


Optative

ActiveSingularDualPlural
Firstpyusyeyam pyusyeva pyusyema
Secondpyusyeḥ pyusyetam pyusyeta
Thirdpyusyet pyusyetām pyusyeyuḥ


MiddleSingularDualPlural
Firstpyusyeya pyusyevahi pyusyemahi
Secondpyusyethāḥ pyusyeyāthām pyusyedhvam
Thirdpyusyeta pyusyeyātām pyusyeran


PassiveSingularDualPlural
Firstpyusyeya pyusyevahi pyusyemahi
Secondpyusyethāḥ pyusyeyāthām pyusyedhvam
Thirdpyusyeta pyusyeyātām pyusyeran


Imperative

ActiveSingularDualPlural
Firstpyusyāni pyusyāva pyusyāma
Secondpyusya pyusyatam pyusyata
Thirdpyusyatu pyusyatām pyusyantu


MiddleSingularDualPlural
Firstpyusyai pyusyāvahai pyusyāmahai
Secondpyusyasva pyusyethām pyusyadhvam
Thirdpyusyatām pyusyetām pyusyantām


PassiveSingularDualPlural
Firstpyusyai pyusyāvahai pyusyāmahai
Secondpyusyasva pyusyethām pyusyadhvam
Thirdpyusyatām pyusyetām pyusyantām


Future

ActiveSingularDualPlural
Firstpyosiṣyāmi pyosiṣyāvaḥ pyosiṣyāmaḥ
Secondpyosiṣyasi pyosiṣyathaḥ pyosiṣyatha
Thirdpyosiṣyati pyosiṣyataḥ pyosiṣyanti


MiddleSingularDualPlural
Firstpyosiṣye pyosiṣyāvahe pyosiṣyāmahe
Secondpyosiṣyase pyosiṣyethe pyosiṣyadhve
Thirdpyosiṣyate pyosiṣyete pyosiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpyositāsmi pyositāsvaḥ pyositāsmaḥ
Secondpyositāsi pyositāsthaḥ pyositāstha
Thirdpyositā pyositārau pyositāraḥ


Perfect

ActiveSingularDualPlural
Firstpupyosa pupyusiva pupyusima
Secondpupyositha pupyusathuḥ pupyusa
Thirdpupyosa pupyusatuḥ pupyusuḥ


MiddleSingularDualPlural
Firstpupyuse pupyusivahe pupyusimahe
Secondpupyusiṣe pupyusāthe pupyusidhve
Thirdpupyuse pupyusāte pupyusire


Benedictive

ActiveSingularDualPlural
Firstpyuṣyāsam pyuṣyāsva pyuṣyāsma
Secondpyuṣyāḥ pyuṣyāstam pyuṣyāsta
Thirdpyuṣyāt pyuṣyāstām pyuṣyāsuḥ

Participles

Past Passive Participle
pyuṣṭa m. n. pyuṣṭā f.

Past Active Participle
pyuṣṭavat m. n. pyuṣṭavatī f.

Present Active Participle
pyusyat m. n. pyusyantī f.

Present Middle Participle
pyusyamāna m. n. pyusyamānā f.

Present Passive Participle
pyusyamāna m. n. pyusyamānā f.

Future Active Participle
pyosiṣyat m. n. pyosiṣyantī f.

Future Middle Participle
pyosiṣyamāṇa m. n. pyosiṣyamāṇā f.

Future Passive Participle
pyositavya m. n. pyositavyā f.

Future Passive Participle
pyoṣya m. n. pyoṣyā f.

Future Passive Participle
pyosanīya m. n. pyosanīyā f.

Perfect Active Participle
pupyuṣvas m. n. pupyusuṣī f.

Perfect Middle Participle
pupyusāna m. n. pupyusānā f.

Indeclinable forms

Infinitive
pyositum

Absolutive
pyuṣṭvā

Absolutive
-pyuṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria