Declension table of ?pyosiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepyosiṣyamāṇā pyosiṣyamāṇe pyosiṣyamāṇāḥ
Vocativepyosiṣyamāṇe pyosiṣyamāṇe pyosiṣyamāṇāḥ
Accusativepyosiṣyamāṇām pyosiṣyamāṇe pyosiṣyamāṇāḥ
Instrumentalpyosiṣyamāṇayā pyosiṣyamāṇābhyām pyosiṣyamāṇābhiḥ
Dativepyosiṣyamāṇāyai pyosiṣyamāṇābhyām pyosiṣyamāṇābhyaḥ
Ablativepyosiṣyamāṇāyāḥ pyosiṣyamāṇābhyām pyosiṣyamāṇābhyaḥ
Genitivepyosiṣyamāṇāyāḥ pyosiṣyamāṇayoḥ pyosiṣyamāṇānām
Locativepyosiṣyamāṇāyām pyosiṣyamāṇayoḥ pyosiṣyamāṇāsu

Adverb -pyosiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria