Declension table of ?pyosiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepyosiṣyamāṇaḥ pyosiṣyamāṇau pyosiṣyamāṇāḥ
Vocativepyosiṣyamāṇa pyosiṣyamāṇau pyosiṣyamāṇāḥ
Accusativepyosiṣyamāṇam pyosiṣyamāṇau pyosiṣyamāṇān
Instrumentalpyosiṣyamāṇena pyosiṣyamāṇābhyām pyosiṣyamāṇaiḥ pyosiṣyamāṇebhiḥ
Dativepyosiṣyamāṇāya pyosiṣyamāṇābhyām pyosiṣyamāṇebhyaḥ
Ablativepyosiṣyamāṇāt pyosiṣyamāṇābhyām pyosiṣyamāṇebhyaḥ
Genitivepyosiṣyamāṇasya pyosiṣyamāṇayoḥ pyosiṣyamāṇānām
Locativepyosiṣyamāṇe pyosiṣyamāṇayoḥ pyosiṣyamāṇeṣu

Compound pyosiṣyamāṇa -

Adverb -pyosiṣyamāṇam -pyosiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria