Declension table of ?pyuṣṭavat

Deva

MasculineSingularDualPlural
Nominativepyuṣṭavān pyuṣṭavantau pyuṣṭavantaḥ
Vocativepyuṣṭavan pyuṣṭavantau pyuṣṭavantaḥ
Accusativepyuṣṭavantam pyuṣṭavantau pyuṣṭavataḥ
Instrumentalpyuṣṭavatā pyuṣṭavadbhyām pyuṣṭavadbhiḥ
Dativepyuṣṭavate pyuṣṭavadbhyām pyuṣṭavadbhyaḥ
Ablativepyuṣṭavataḥ pyuṣṭavadbhyām pyuṣṭavadbhyaḥ
Genitivepyuṣṭavataḥ pyuṣṭavatoḥ pyuṣṭavatām
Locativepyuṣṭavati pyuṣṭavatoḥ pyuṣṭavatsu

Compound pyuṣṭavat -

Adverb -pyuṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria