Declension table of ?pyuṣṭavat

Deva

NeuterSingularDualPlural
Nominativepyuṣṭavat pyuṣṭavantī pyuṣṭavatī pyuṣṭavanti
Vocativepyuṣṭavat pyuṣṭavantī pyuṣṭavatī pyuṣṭavanti
Accusativepyuṣṭavat pyuṣṭavantī pyuṣṭavatī pyuṣṭavanti
Instrumentalpyuṣṭavatā pyuṣṭavadbhyām pyuṣṭavadbhiḥ
Dativepyuṣṭavate pyuṣṭavadbhyām pyuṣṭavadbhyaḥ
Ablativepyuṣṭavataḥ pyuṣṭavadbhyām pyuṣṭavadbhyaḥ
Genitivepyuṣṭavataḥ pyuṣṭavatoḥ pyuṣṭavatām
Locativepyuṣṭavati pyuṣṭavatoḥ pyuṣṭavatsu

Adverb -pyuṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria