Declension table of ?pupyuṣvas

Deva

NeuterSingularDualPlural
Nominativepupyuṣvat pupyuṣuṣī pupyuṣvāṃsi
Vocativepupyuṣvat pupyuṣuṣī pupyuṣvāṃsi
Accusativepupyuṣvat pupyuṣuṣī pupyuṣvāṃsi
Instrumentalpupyuṣuṣā pupyuṣvadbhyām pupyuṣvadbhiḥ
Dativepupyuṣuṣe pupyuṣvadbhyām pupyuṣvadbhyaḥ
Ablativepupyuṣuṣaḥ pupyuṣvadbhyām pupyuṣvadbhyaḥ
Genitivepupyuṣuṣaḥ pupyuṣuṣoḥ pupyuṣuṣām
Locativepupyuṣuṣi pupyuṣuṣoḥ pupyuṣvatsu

Compound pupyuṣvat -

Adverb -pupyuṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria