Declension table of ?pupyuṣvas

Deva

MasculineSingularDualPlural
Nominativepupyuṣvān pupyuṣvāṃsau pupyuṣvāṃsaḥ
Vocativepupyuṣvan pupyuṣvāṃsau pupyuṣvāṃsaḥ
Accusativepupyuṣvāṃsam pupyuṣvāṃsau pupyuṣuṣaḥ
Instrumentalpupyuṣuṣā pupyuṣvadbhyām pupyuṣvadbhiḥ
Dativepupyuṣuṣe pupyuṣvadbhyām pupyuṣvadbhyaḥ
Ablativepupyuṣuṣaḥ pupyuṣvadbhyām pupyuṣvadbhyaḥ
Genitivepupyuṣuṣaḥ pupyuṣuṣoḥ pupyuṣuṣām
Locativepupyuṣuṣi pupyuṣuṣoḥ pupyuṣvatsu

Compound pupyuṣvat -

Adverb -pupyuṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria