Conjugation tables of ?puṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpuṇḍāmi puṇḍāvaḥ puṇḍāmaḥ
Secondpuṇḍasi puṇḍathaḥ puṇḍatha
Thirdpuṇḍati puṇḍataḥ puṇḍanti


MiddleSingularDualPlural
Firstpuṇḍe puṇḍāvahe puṇḍāmahe
Secondpuṇḍase puṇḍethe puṇḍadhve
Thirdpuṇḍate puṇḍete puṇḍante


PassiveSingularDualPlural
Firstpuṇḍye puṇḍyāvahe puṇḍyāmahe
Secondpuṇḍyase puṇḍyethe puṇḍyadhve
Thirdpuṇḍyate puṇḍyete puṇḍyante


Imperfect

ActiveSingularDualPlural
Firstapuṇḍam apuṇḍāva apuṇḍāma
Secondapuṇḍaḥ apuṇḍatam apuṇḍata
Thirdapuṇḍat apuṇḍatām apuṇḍan


MiddleSingularDualPlural
Firstapuṇḍe apuṇḍāvahi apuṇḍāmahi
Secondapuṇḍathāḥ apuṇḍethām apuṇḍadhvam
Thirdapuṇḍata apuṇḍetām apuṇḍanta


PassiveSingularDualPlural
Firstapuṇḍye apuṇḍyāvahi apuṇḍyāmahi
Secondapuṇḍyathāḥ apuṇḍyethām apuṇḍyadhvam
Thirdapuṇḍyata apuṇḍyetām apuṇḍyanta


Optative

ActiveSingularDualPlural
Firstpuṇḍeyam puṇḍeva puṇḍema
Secondpuṇḍeḥ puṇḍetam puṇḍeta
Thirdpuṇḍet puṇḍetām puṇḍeyuḥ


MiddleSingularDualPlural
Firstpuṇḍeya puṇḍevahi puṇḍemahi
Secondpuṇḍethāḥ puṇḍeyāthām puṇḍedhvam
Thirdpuṇḍeta puṇḍeyātām puṇḍeran


PassiveSingularDualPlural
Firstpuṇḍyeya puṇḍyevahi puṇḍyemahi
Secondpuṇḍyethāḥ puṇḍyeyāthām puṇḍyedhvam
Thirdpuṇḍyeta puṇḍyeyātām puṇḍyeran


Imperative

ActiveSingularDualPlural
Firstpuṇḍāni puṇḍāva puṇḍāma
Secondpuṇḍa puṇḍatam puṇḍata
Thirdpuṇḍatu puṇḍatām puṇḍantu


MiddleSingularDualPlural
Firstpuṇḍai puṇḍāvahai puṇḍāmahai
Secondpuṇḍasva puṇḍethām puṇḍadhvam
Thirdpuṇḍatām puṇḍetām puṇḍantām


PassiveSingularDualPlural
Firstpuṇḍyai puṇḍyāvahai puṇḍyāmahai
Secondpuṇḍyasva puṇḍyethām puṇḍyadhvam
Thirdpuṇḍyatām puṇḍyetām puṇḍyantām


Future

ActiveSingularDualPlural
Firstpuṇḍiṣyāmi puṇḍiṣyāvaḥ puṇḍiṣyāmaḥ
Secondpuṇḍiṣyasi puṇḍiṣyathaḥ puṇḍiṣyatha
Thirdpuṇḍiṣyati puṇḍiṣyataḥ puṇḍiṣyanti


MiddleSingularDualPlural
Firstpuṇḍiṣye puṇḍiṣyāvahe puṇḍiṣyāmahe
Secondpuṇḍiṣyase puṇḍiṣyethe puṇḍiṣyadhve
Thirdpuṇḍiṣyate puṇḍiṣyete puṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpuṇḍitāsmi puṇḍitāsvaḥ puṇḍitāsmaḥ
Secondpuṇḍitāsi puṇḍitāsthaḥ puṇḍitāstha
Thirdpuṇḍitā puṇḍitārau puṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstpupuṇḍa pupuṇḍiva pupuṇḍima
Secondpupuṇḍitha pupuṇḍathuḥ pupuṇḍa
Thirdpupuṇḍa pupuṇḍatuḥ pupuṇḍuḥ


MiddleSingularDualPlural
Firstpupuṇḍe pupuṇḍivahe pupuṇḍimahe
Secondpupuṇḍiṣe pupuṇḍāthe pupuṇḍidhve
Thirdpupuṇḍe pupuṇḍāte pupuṇḍire


Benedictive

ActiveSingularDualPlural
Firstpuṇḍyāsam puṇḍyāsva puṇḍyāsma
Secondpuṇḍyāḥ puṇḍyāstam puṇḍyāsta
Thirdpuṇḍyāt puṇḍyāstām puṇḍyāsuḥ

Participles

Past Passive Participle
puṇḍita m. n. puṇḍitā f.

Past Active Participle
puṇḍitavat m. n. puṇḍitavatī f.

Present Active Participle
puṇḍat m. n. puṇḍantī f.

Present Middle Participle
puṇḍamāna m. n. puṇḍamānā f.

Present Passive Participle
puṇḍyamāna m. n. puṇḍyamānā f.

Future Active Participle
puṇḍiṣyat m. n. puṇḍiṣyantī f.

Future Middle Participle
puṇḍiṣyamāṇa m. n. puṇḍiṣyamāṇā f.

Future Passive Participle
puṇḍitavya m. n. puṇḍitavyā f.

Future Passive Participle
puṇḍya m. n. puṇḍyā f.

Future Passive Participle
puṇḍanīya m. n. puṇḍanīyā f.

Perfect Active Participle
pupuṇḍvas m. n. pupuṇḍuṣī f.

Perfect Middle Participle
pupuṇḍāna m. n. pupuṇḍānā f.

Indeclinable forms

Infinitive
puṇḍitum

Absolutive
puṇḍitvā

Absolutive
-puṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria