Declension table of ?puṇḍitā

Deva

FeminineSingularDualPlural
Nominativepuṇḍitā puṇḍite puṇḍitāḥ
Vocativepuṇḍite puṇḍite puṇḍitāḥ
Accusativepuṇḍitām puṇḍite puṇḍitāḥ
Instrumentalpuṇḍitayā puṇḍitābhyām puṇḍitābhiḥ
Dativepuṇḍitāyai puṇḍitābhyām puṇḍitābhyaḥ
Ablativepuṇḍitāyāḥ puṇḍitābhyām puṇḍitābhyaḥ
Genitivepuṇḍitāyāḥ puṇḍitayoḥ puṇḍitānām
Locativepuṇḍitāyām puṇḍitayoḥ puṇḍitāsu

Adverb -puṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria