Declension table of ?puṇḍamāna

Deva

MasculineSingularDualPlural
Nominativepuṇḍamānaḥ puṇḍamānau puṇḍamānāḥ
Vocativepuṇḍamāna puṇḍamānau puṇḍamānāḥ
Accusativepuṇḍamānam puṇḍamānau puṇḍamānān
Instrumentalpuṇḍamānena puṇḍamānābhyām puṇḍamānaiḥ puṇḍamānebhiḥ
Dativepuṇḍamānāya puṇḍamānābhyām puṇḍamānebhyaḥ
Ablativepuṇḍamānāt puṇḍamānābhyām puṇḍamānebhyaḥ
Genitivepuṇḍamānasya puṇḍamānayoḥ puṇḍamānānām
Locativepuṇḍamāne puṇḍamānayoḥ puṇḍamāneṣu

Compound puṇḍamāna -

Adverb -puṇḍamānam -puṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria