Declension table of ?pupuṇḍāna

Deva

NeuterSingularDualPlural
Nominativepupuṇḍānam pupuṇḍāne pupuṇḍānāni
Vocativepupuṇḍāna pupuṇḍāne pupuṇḍānāni
Accusativepupuṇḍānam pupuṇḍāne pupuṇḍānāni
Instrumentalpupuṇḍānena pupuṇḍānābhyām pupuṇḍānaiḥ
Dativepupuṇḍānāya pupuṇḍānābhyām pupuṇḍānebhyaḥ
Ablativepupuṇḍānāt pupuṇḍānābhyām pupuṇḍānebhyaḥ
Genitivepupuṇḍānasya pupuṇḍānayoḥ pupuṇḍānānām
Locativepupuṇḍāne pupuṇḍānayoḥ pupuṇḍāneṣu

Compound pupuṇḍāna -

Adverb -pupuṇḍānam -pupuṇḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria