Declension table of ?puṇḍitavat

Deva

MasculineSingularDualPlural
Nominativepuṇḍitavān puṇḍitavantau puṇḍitavantaḥ
Vocativepuṇḍitavan puṇḍitavantau puṇḍitavantaḥ
Accusativepuṇḍitavantam puṇḍitavantau puṇḍitavataḥ
Instrumentalpuṇḍitavatā puṇḍitavadbhyām puṇḍitavadbhiḥ
Dativepuṇḍitavate puṇḍitavadbhyām puṇḍitavadbhyaḥ
Ablativepuṇḍitavataḥ puṇḍitavadbhyām puṇḍitavadbhyaḥ
Genitivepuṇḍitavataḥ puṇḍitavatoḥ puṇḍitavatām
Locativepuṇḍitavati puṇḍitavatoḥ puṇḍitavatsu

Compound puṇḍitavat -

Adverb -puṇḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria