Declension table of ?puṇḍantī

Deva

FeminineSingularDualPlural
Nominativepuṇḍantī puṇḍantyau puṇḍantyaḥ
Vocativepuṇḍanti puṇḍantyau puṇḍantyaḥ
Accusativepuṇḍantīm puṇḍantyau puṇḍantīḥ
Instrumentalpuṇḍantyā puṇḍantībhyām puṇḍantībhiḥ
Dativepuṇḍantyai puṇḍantībhyām puṇḍantībhyaḥ
Ablativepuṇḍantyāḥ puṇḍantībhyām puṇḍantībhyaḥ
Genitivepuṇḍantyāḥ puṇḍantyoḥ puṇḍantīnām
Locativepuṇḍantyām puṇḍantyoḥ puṇḍantīṣu

Compound puṇḍanti - puṇḍantī -

Adverb -puṇḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria