Declension table of ?puṇḍamāna

Deva

NeuterSingularDualPlural
Nominativepuṇḍamānam puṇḍamāne puṇḍamānāni
Vocativepuṇḍamāna puṇḍamāne puṇḍamānāni
Accusativepuṇḍamānam puṇḍamāne puṇḍamānāni
Instrumentalpuṇḍamānena puṇḍamānābhyām puṇḍamānaiḥ
Dativepuṇḍamānāya puṇḍamānābhyām puṇḍamānebhyaḥ
Ablativepuṇḍamānāt puṇḍamānābhyām puṇḍamānebhyaḥ
Genitivepuṇḍamānasya puṇḍamānayoḥ puṇḍamānānām
Locativepuṇḍamāne puṇḍamānayoḥ puṇḍamāneṣu

Compound puṇḍamāna -

Adverb -puṇḍamānam -puṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria