Conjugation tables of ?pruth

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstprothāmi prothāvaḥ prothāmaḥ
Secondprothasi prothathaḥ prothatha
Thirdprothati prothataḥ prothanti


MiddleSingularDualPlural
Firstprothe prothāvahe prothāmahe
Secondprothase prothethe prothadhve
Thirdprothate prothete prothante


PassiveSingularDualPlural
Firstpruthye pruthyāvahe pruthyāmahe
Secondpruthyase pruthyethe pruthyadhve
Thirdpruthyate pruthyete pruthyante


Imperfect

ActiveSingularDualPlural
Firstaprotham aprothāva aprothāma
Secondaprothaḥ aprothatam aprothata
Thirdaprothat aprothatām aprothan


MiddleSingularDualPlural
Firstaprothe aprothāvahi aprothāmahi
Secondaprothathāḥ aprothethām aprothadhvam
Thirdaprothata aprothetām aprothanta


PassiveSingularDualPlural
Firstapruthye apruthyāvahi apruthyāmahi
Secondapruthyathāḥ apruthyethām apruthyadhvam
Thirdapruthyata apruthyetām apruthyanta


Optative

ActiveSingularDualPlural
Firstprotheyam protheva prothema
Secondprotheḥ prothetam protheta
Thirdprothet prothetām protheyuḥ


MiddleSingularDualPlural
Firstprotheya prothevahi prothemahi
Secondprothethāḥ protheyāthām prothedhvam
Thirdprotheta protheyātām protheran


PassiveSingularDualPlural
Firstpruthyeya pruthyevahi pruthyemahi
Secondpruthyethāḥ pruthyeyāthām pruthyedhvam
Thirdpruthyeta pruthyeyātām pruthyeran


Imperative

ActiveSingularDualPlural
Firstprothāni prothāva prothāma
Secondprotha prothatam prothata
Thirdprothatu prothatām prothantu


MiddleSingularDualPlural
Firstprothai prothāvahai prothāmahai
Secondprothasva prothethām prothadhvam
Thirdprothatām prothetām prothantām


PassiveSingularDualPlural
Firstpruthyai pruthyāvahai pruthyāmahai
Secondpruthyasva pruthyethām pruthyadhvam
Thirdpruthyatām pruthyetām pruthyantām


Future

ActiveSingularDualPlural
Firstprothiṣyāmi prothiṣyāvaḥ prothiṣyāmaḥ
Secondprothiṣyasi prothiṣyathaḥ prothiṣyatha
Thirdprothiṣyati prothiṣyataḥ prothiṣyanti


MiddleSingularDualPlural
Firstprothiṣye prothiṣyāvahe prothiṣyāmahe
Secondprothiṣyase prothiṣyethe prothiṣyadhve
Thirdprothiṣyate prothiṣyete prothiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstprothitāsmi prothitāsvaḥ prothitāsmaḥ
Secondprothitāsi prothitāsthaḥ prothitāstha
Thirdprothitā prothitārau prothitāraḥ


Perfect

ActiveSingularDualPlural
Firstpuprotha pupruthiva pupruthima
Secondpuprothitha pupruthathuḥ puprutha
Thirdpuprotha pupruthatuḥ pupruthuḥ


MiddleSingularDualPlural
Firstpupruthe pupruthivahe pupruthimahe
Secondpupruthiṣe pupruthāthe pupruthidhve
Thirdpupruthe pupruthāte pupruthire


Benedictive

ActiveSingularDualPlural
Firstpruthyāsam pruthyāsva pruthyāsma
Secondpruthyāḥ pruthyāstam pruthyāsta
Thirdpruthyāt pruthyāstām pruthyāsuḥ

Participles

Past Passive Participle
pruttha m. n. prutthā f.

Past Active Participle
prutthavat m. n. prutthavatī f.

Present Active Participle
prothat m. n. prothantī f.

Present Middle Participle
prothamāna m. n. prothamānā f.

Present Passive Participle
pruthyamāna m. n. pruthyamānā f.

Future Active Participle
prothiṣyat m. n. prothiṣyantī f.

Future Middle Participle
prothiṣyamāṇa m. n. prothiṣyamāṇā f.

Future Passive Participle
prothitavya m. n. prothitavyā f.

Future Passive Participle
prothya m. n. prothyā f.

Future Passive Participle
prothanīya m. n. prothanīyā f.

Perfect Active Participle
pupruthvas m. n. pupruthuṣī f.

Perfect Middle Participle
pupruthāna m. n. pupruthānā f.

Indeclinable forms

Infinitive
prothitum

Absolutive
prutthvā

Absolutive
-pruthya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria