Declension table of ?pupruthāna

Deva

NeuterSingularDualPlural
Nominativepupruthānam pupruthāne pupruthānāni
Vocativepupruthāna pupruthāne pupruthānāni
Accusativepupruthānam pupruthāne pupruthānāni
Instrumentalpupruthānena pupruthānābhyām pupruthānaiḥ
Dativepupruthānāya pupruthānābhyām pupruthānebhyaḥ
Ablativepupruthānāt pupruthānābhyām pupruthānebhyaḥ
Genitivepupruthānasya pupruthānayoḥ pupruthānānām
Locativepupruthāne pupruthānayoḥ pupruthāneṣu

Compound pupruthāna -

Adverb -pupruthānam -pupruthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria