Declension table of ?prutthavatī

Deva

FeminineSingularDualPlural
Nominativeprutthavatī prutthavatyau prutthavatyaḥ
Vocativeprutthavati prutthavatyau prutthavatyaḥ
Accusativeprutthavatīm prutthavatyau prutthavatīḥ
Instrumentalprutthavatyā prutthavatībhyām prutthavatībhiḥ
Dativeprutthavatyai prutthavatībhyām prutthavatībhyaḥ
Ablativeprutthavatyāḥ prutthavatībhyām prutthavatībhyaḥ
Genitiveprutthavatyāḥ prutthavatyoḥ prutthavatīnām
Locativeprutthavatyām prutthavatyoḥ prutthavatīṣu

Compound prutthavati - prutthavatī -

Adverb -prutthavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria