Declension table of ?prothiṣyat

Deva

MasculineSingularDualPlural
Nominativeprothiṣyan prothiṣyantau prothiṣyantaḥ
Vocativeprothiṣyan prothiṣyantau prothiṣyantaḥ
Accusativeprothiṣyantam prothiṣyantau prothiṣyataḥ
Instrumentalprothiṣyatā prothiṣyadbhyām prothiṣyadbhiḥ
Dativeprothiṣyate prothiṣyadbhyām prothiṣyadbhyaḥ
Ablativeprothiṣyataḥ prothiṣyadbhyām prothiṣyadbhyaḥ
Genitiveprothiṣyataḥ prothiṣyatoḥ prothiṣyatām
Locativeprothiṣyati prothiṣyatoḥ prothiṣyatsu

Compound prothiṣyat -

Adverb -prothiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria