Declension table of ?prutthavat

Deva

MasculineSingularDualPlural
Nominativeprutthavān prutthavantau prutthavantaḥ
Vocativeprutthavan prutthavantau prutthavantaḥ
Accusativeprutthavantam prutthavantau prutthavataḥ
Instrumentalprutthavatā prutthavadbhyām prutthavadbhiḥ
Dativeprutthavate prutthavadbhyām prutthavadbhyaḥ
Ablativeprutthavataḥ prutthavadbhyām prutthavadbhyaḥ
Genitiveprutthavataḥ prutthavatoḥ prutthavatām
Locativeprutthavati prutthavatoḥ prutthavatsu

Compound prutthavat -

Adverb -prutthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria