Declension table of ?prutthavat

Deva

NeuterSingularDualPlural
Nominativeprutthavat prutthavantī prutthavatī prutthavanti
Vocativeprutthavat prutthavantī prutthavatī prutthavanti
Accusativeprutthavat prutthavantī prutthavatī prutthavanti
Instrumentalprutthavatā prutthavadbhyām prutthavadbhiḥ
Dativeprutthavate prutthavadbhyām prutthavadbhyaḥ
Ablativeprutthavataḥ prutthavadbhyām prutthavadbhyaḥ
Genitiveprutthavataḥ prutthavatoḥ prutthavatām
Locativeprutthavati prutthavatoḥ prutthavatsu

Adverb -prutthavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria