Declension table of ?prothiṣyantī

Deva

FeminineSingularDualPlural
Nominativeprothiṣyantī prothiṣyantyau prothiṣyantyaḥ
Vocativeprothiṣyanti prothiṣyantyau prothiṣyantyaḥ
Accusativeprothiṣyantīm prothiṣyantyau prothiṣyantīḥ
Instrumentalprothiṣyantyā prothiṣyantībhyām prothiṣyantībhiḥ
Dativeprothiṣyantyai prothiṣyantībhyām prothiṣyantībhyaḥ
Ablativeprothiṣyantyāḥ prothiṣyantībhyām prothiṣyantībhyaḥ
Genitiveprothiṣyantyāḥ prothiṣyantyoḥ prothiṣyantīnām
Locativeprothiṣyantyām prothiṣyantyoḥ prothiṣyantīṣu

Compound prothiṣyanti - prothiṣyantī -

Adverb -prothiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria