Conjugation tables of ?piñj

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstpiñjaye piñjayāvahe piñjayāmahe
Secondpiñjayase piñjayethe piñjayadhve
Thirdpiñjayate piñjayete piñjayante


PassiveSingularDualPlural
Firstpejye pejyāvahe pejyāmahe
Secondpejyase pejyethe pejyadhve
Thirdpejyate pejyete pejyante


Imperfect

MiddleSingularDualPlural
Firstapiñjaye apiñjayāvahi apiñjayāmahi
Secondapiñjayathāḥ apiñjayethām apiñjayadhvam
Thirdapiñjayata apiñjayetām apiñjayanta


PassiveSingularDualPlural
Firstapejye apejyāvahi apejyāmahi
Secondapejyathāḥ apejyethām apejyadhvam
Thirdapejyata apejyetām apejyanta


Optative

MiddleSingularDualPlural
Firstpiñjayeya piñjayevahi piñjayemahi
Secondpiñjayethāḥ piñjayeyāthām piñjayedhvam
Thirdpiñjayeta piñjayeyātām piñjayeran


PassiveSingularDualPlural
Firstpejyeya pejyevahi pejyemahi
Secondpejyethāḥ pejyeyāthām pejyedhvam
Thirdpejyeta pejyeyātām pejyeran


Imperative

MiddleSingularDualPlural
Firstpiñjayai piñjayāvahai piñjayāmahai
Secondpiñjayasva piñjayethām piñjayadhvam
Thirdpiñjayatām piñjayetām piñjayantām


PassiveSingularDualPlural
Firstpejyai pejyāvahai pejyāmahai
Secondpejyasva pejyethām pejyadhvam
Thirdpejyatām pejyetām pejyantām


Future

MiddleSingularDualPlural
Firstpiñjayiṣye piñjayiṣyāvahe piñjayiṣyāmahe
Secondpiñjayiṣyase piñjayiṣyethe piñjayiṣyadhve
Thirdpiñjayiṣyate piñjayiṣyete piñjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpiñjayitāsmi piñjayitāsvaḥ piñjayitāsmaḥ
Secondpiñjayitāsi piñjayitāsthaḥ piñjayitāstha
Thirdpiñjayitā piñjayitārau piñjayitāraḥ

Participles

Past Passive Participle
pejita m. n. pejitā f.

Past Active Participle
pejitavat m. n. pejitavatī f.

Present Middle Participle
piñjayamāna m. n. piñjayamānā f.

Present Passive Participle
pejyamāna m. n. pejyamānā f.

Future Middle Participle
piñjayiṣyamāṇa m. n. piñjayiṣyamāṇā f.

Future Passive Participle
piñjayitavya m. n. piñjayitavyā f.

Future Passive Participle
pejya m. n. pejyā f.

Future Passive Participle
pejanīya m. n. pejanīyā f.

Indeclinable forms

Infinitive
piñjayitum

Absolutive
pejayitvā

Absolutive
-pejya

Periphrastic Perfect
piñjayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria