तिङन्तावली ?पिञ्ज्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमपिञ्जयते पिञ्जयेते पिञ्जयन्ते
मध्यमपिञ्जयसे पिञ्जयेथे पिञ्जयध्वे
उत्तमपिञ्जये पिञ्जयावहे पिञ्जयामहे


कर्मणिएकद्विबहु
प्रथमपेज्यते पेज्येते पेज्यन्ते
मध्यमपेज्यसे पेज्येथे पेज्यध्वे
उत्तमपेज्ये पेज्यावहे पेज्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअपिञ्जयत अपिञ्जयेताम् अपिञ्जयन्त
मध्यमअपिञ्जयथाः अपिञ्जयेथाम् अपिञ्जयध्वम्
उत्तमअपिञ्जये अपिञ्जयावहि अपिञ्जयामहि


कर्मणिएकद्विबहु
प्रथमअपेज्यत अपेज्येताम् अपेज्यन्त
मध्यमअपेज्यथाः अपेज्येथाम् अपेज्यध्वम्
उत्तमअपेज्ये अपेज्यावहि अपेज्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमपिञ्जयेत पिञ्जयेयाताम् पिञ्जयेरन्
मध्यमपिञ्जयेथाः पिञ्जयेयाथाम् पिञ्जयेध्वम्
उत्तमपिञ्जयेय पिञ्जयेवहि पिञ्जयेमहि


कर्मणिएकद्विबहु
प्रथमपेज्येत पेज्येयाताम् पेज्येरन्
मध्यमपेज्येथाः पेज्येयाथाम् पेज्येध्वम्
उत्तमपेज्येय पेज्येवहि पेज्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमपिञ्जयताम् पिञ्जयेताम् पिञ्जयन्ताम्
मध्यमपिञ्जयस्व पिञ्जयेथाम् पिञ्जयध्वम्
उत्तमपिञ्जयै पिञ्जयावहै पिञ्जयामहै


कर्मणिएकद्विबहु
प्रथमपेज्यताम् पेज्येताम् पेज्यन्ताम्
मध्यमपेज्यस्व पेज्येथाम् पेज्यध्वम्
उत्तमपेज्यै पेज्यावहै पेज्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमपिञ्जयिष्यते पिञ्जयिष्येते पिञ्जयिष्यन्ते
मध्यमपिञ्जयिष्यसे पिञ्जयिष्येथे पिञ्जयिष्यध्वे
उत्तमपिञ्जयिष्ये पिञ्जयिष्यावहे पिञ्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपिञ्जयिता पिञ्जयितारौ पिञ्जयितारः
मध्यमपिञ्जयितासि पिञ्जयितास्थः पिञ्जयितास्थ
उत्तमपिञ्जयितास्मि पिञ्जयितास्वः पिञ्जयितास्मः

कृदन्त

क्त
पेजित m. n. पेजिता f.

क्तवतु
पेजितवत् m. n. पेजितवती f.

शानच्
पिञ्जयमान m. n. पिञ्जयमाना f.

शानच् कर्मणि
पेज्यमान m. n. पेज्यमाना f.

लुडादेश आत्म
पिञ्जयिष्यमाण m. n. पिञ्जयिष्यमाणा f.

तव्य
पिञ्जयितव्य m. n. पिञ्जयितव्या f.

यत्
पेज्य m. n. पेज्या f.

अनीयर्
पेजनीय m. n. पेजनीया f.

अव्यय

तुमुन्
पिञ्जयितुम्

क्त्वा
पेजयित्वा

ल्यप्
॰पेज्य

लिट्
पिञ्जयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria