Declension table of ?pejitā

Deva

FeminineSingularDualPlural
Nominativepejitā pejite pejitāḥ
Vocativepejite pejite pejitāḥ
Accusativepejitām pejite pejitāḥ
Instrumentalpejitayā pejitābhyām pejitābhiḥ
Dativepejitāyai pejitābhyām pejitābhyaḥ
Ablativepejitāyāḥ pejitābhyām pejitābhyaḥ
Genitivepejitāyāḥ pejitayoḥ pejitānām
Locativepejitāyām pejitayoḥ pejitāsu

Adverb -pejitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria