Declension table of ?piñjayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepiñjayiṣyamāṇaḥ piñjayiṣyamāṇau piñjayiṣyamāṇāḥ
Vocativepiñjayiṣyamāṇa piñjayiṣyamāṇau piñjayiṣyamāṇāḥ
Accusativepiñjayiṣyamāṇam piñjayiṣyamāṇau piñjayiṣyamāṇān
Instrumentalpiñjayiṣyamāṇena piñjayiṣyamāṇābhyām piñjayiṣyamāṇaiḥ piñjayiṣyamāṇebhiḥ
Dativepiñjayiṣyamāṇāya piñjayiṣyamāṇābhyām piñjayiṣyamāṇebhyaḥ
Ablativepiñjayiṣyamāṇāt piñjayiṣyamāṇābhyām piñjayiṣyamāṇebhyaḥ
Genitivepiñjayiṣyamāṇasya piñjayiṣyamāṇayoḥ piñjayiṣyamāṇānām
Locativepiñjayiṣyamāṇe piñjayiṣyamāṇayoḥ piñjayiṣyamāṇeṣu

Compound piñjayiṣyamāṇa -

Adverb -piñjayiṣyamāṇam -piñjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria