Declension table of ?piñjayamāna

Deva

MasculineSingularDualPlural
Nominativepiñjayamānaḥ piñjayamānau piñjayamānāḥ
Vocativepiñjayamāna piñjayamānau piñjayamānāḥ
Accusativepiñjayamānam piñjayamānau piñjayamānān
Instrumentalpiñjayamānena piñjayamānābhyām piñjayamānaiḥ piñjayamānebhiḥ
Dativepiñjayamānāya piñjayamānābhyām piñjayamānebhyaḥ
Ablativepiñjayamānāt piñjayamānābhyām piñjayamānebhyaḥ
Genitivepiñjayamānasya piñjayamānayoḥ piñjayamānānām
Locativepiñjayamāne piñjayamānayoḥ piñjayamāneṣu

Compound piñjayamāna -

Adverb -piñjayamānam -piñjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria