Declension table of ?pejitavatī

Deva

FeminineSingularDualPlural
Nominativepejitavatī pejitavatyau pejitavatyaḥ
Vocativepejitavati pejitavatyau pejitavatyaḥ
Accusativepejitavatīm pejitavatyau pejitavatīḥ
Instrumentalpejitavatyā pejitavatībhyām pejitavatībhiḥ
Dativepejitavatyai pejitavatībhyām pejitavatībhyaḥ
Ablativepejitavatyāḥ pejitavatībhyām pejitavatībhyaḥ
Genitivepejitavatyāḥ pejitavatyoḥ pejitavatīnām
Locativepejitavatyām pejitavatyoḥ pejitavatīṣu

Compound pejitavati - pejitavatī -

Adverb -pejitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria