Declension table of ?piñjayitavyā

Deva

FeminineSingularDualPlural
Nominativepiñjayitavyā piñjayitavye piñjayitavyāḥ
Vocativepiñjayitavye piñjayitavye piñjayitavyāḥ
Accusativepiñjayitavyām piñjayitavye piñjayitavyāḥ
Instrumentalpiñjayitavyayā piñjayitavyābhyām piñjayitavyābhiḥ
Dativepiñjayitavyāyai piñjayitavyābhyām piñjayitavyābhyaḥ
Ablativepiñjayitavyāyāḥ piñjayitavyābhyām piñjayitavyābhyaḥ
Genitivepiñjayitavyāyāḥ piñjayitavyayoḥ piñjayitavyānām
Locativepiñjayitavyāyām piñjayitavyayoḥ piñjayitavyāsu

Adverb -piñjayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria