Conjugation tables of ?paiṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpaiṇāmi paiṇāvaḥ paiṇāmaḥ
Secondpaiṇasi paiṇathaḥ paiṇatha
Thirdpaiṇati paiṇataḥ paiṇanti


MiddleSingularDualPlural
Firstpaiṇe paiṇāvahe paiṇāmahe
Secondpaiṇase paiṇethe paiṇadhve
Thirdpaiṇate paiṇete paiṇante


PassiveSingularDualPlural
Firstpaiṇye paiṇyāvahe paiṇyāmahe
Secondpaiṇyase paiṇyethe paiṇyadhve
Thirdpaiṇyate paiṇyete paiṇyante


Imperfect

ActiveSingularDualPlural
Firstapaiṇam apaiṇāva apaiṇāma
Secondapaiṇaḥ apaiṇatam apaiṇata
Thirdapaiṇat apaiṇatām apaiṇan


MiddleSingularDualPlural
Firstapaiṇe apaiṇāvahi apaiṇāmahi
Secondapaiṇathāḥ apaiṇethām apaiṇadhvam
Thirdapaiṇata apaiṇetām apaiṇanta


PassiveSingularDualPlural
Firstapaiṇye apaiṇyāvahi apaiṇyāmahi
Secondapaiṇyathāḥ apaiṇyethām apaiṇyadhvam
Thirdapaiṇyata apaiṇyetām apaiṇyanta


Optative

ActiveSingularDualPlural
Firstpaiṇeyam paiṇeva paiṇema
Secondpaiṇeḥ paiṇetam paiṇeta
Thirdpaiṇet paiṇetām paiṇeyuḥ


MiddleSingularDualPlural
Firstpaiṇeya paiṇevahi paiṇemahi
Secondpaiṇethāḥ paiṇeyāthām paiṇedhvam
Thirdpaiṇeta paiṇeyātām paiṇeran


PassiveSingularDualPlural
Firstpaiṇyeya paiṇyevahi paiṇyemahi
Secondpaiṇyethāḥ paiṇyeyāthām paiṇyedhvam
Thirdpaiṇyeta paiṇyeyātām paiṇyeran


Imperative

ActiveSingularDualPlural
Firstpaiṇāni paiṇāva paiṇāma
Secondpaiṇa paiṇatam paiṇata
Thirdpaiṇatu paiṇatām paiṇantu


MiddleSingularDualPlural
Firstpaiṇai paiṇāvahai paiṇāmahai
Secondpaiṇasva paiṇethām paiṇadhvam
Thirdpaiṇatām paiṇetām paiṇantām


PassiveSingularDualPlural
Firstpaiṇyai paiṇyāvahai paiṇyāmahai
Secondpaiṇyasva paiṇyethām paiṇyadhvam
Thirdpaiṇyatām paiṇyetām paiṇyantām


Future

ActiveSingularDualPlural
Firstpaiṇiṣyāmi paiṇiṣyāvaḥ paiṇiṣyāmaḥ
Secondpaiṇiṣyasi paiṇiṣyathaḥ paiṇiṣyatha
Thirdpaiṇiṣyati paiṇiṣyataḥ paiṇiṣyanti


MiddleSingularDualPlural
Firstpaiṇiṣye paiṇiṣyāvahe paiṇiṣyāmahe
Secondpaiṇiṣyase paiṇiṣyethe paiṇiṣyadhve
Thirdpaiṇiṣyate paiṇiṣyete paiṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpaiṇitāsmi paiṇitāsvaḥ paiṇitāsmaḥ
Secondpaiṇitāsi paiṇitāsthaḥ paiṇitāstha
Thirdpaiṇitā paiṇitārau paiṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapaiṇa papaiṇiva papaiṇima
Secondpapaiṇitha papaiṇathuḥ papaiṇa
Thirdpapaiṇa papaiṇatuḥ papaiṇuḥ


MiddleSingularDualPlural
Firstpapaiṇe papaiṇivahe papaiṇimahe
Secondpapaiṇiṣe papaiṇāthe papaiṇidhve
Thirdpapaiṇe papaiṇāte papaiṇire


Benedictive

ActiveSingularDualPlural
Firstpaiṇyāsam paiṇyāsva paiṇyāsma
Secondpaiṇyāḥ paiṇyāstam paiṇyāsta
Thirdpaiṇyāt paiṇyāstām paiṇyāsuḥ

Participles

Past Passive Participle
paiṇta m. n. paiṇtā f.

Past Active Participle
paiṇtavat m. n. paiṇtavatī f.

Present Active Participle
paiṇat m. n. paiṇantī f.

Present Middle Participle
paiṇamāna m. n. paiṇamānā f.

Present Passive Participle
paiṇyamāna m. n. paiṇyamānā f.

Future Active Participle
paiṇiṣyat m. n. paiṇiṣyantī f.

Future Middle Participle
paiṇiṣyamāṇa m. n. paiṇiṣyamāṇā f.

Future Passive Participle
paiṇitavya m. n. paiṇitavyā f.

Future Passive Participle
paiṇya m. n. paiṇyā f.

Future Passive Participle
paiṇanīya m. n. paiṇanīyā f.

Perfect Active Participle
papaiṇvas m. n. papaiṇuṣī f.

Perfect Middle Participle
papaiṇāna m. n. papaiṇānā f.

Indeclinable forms

Infinitive
paiṇitum

Absolutive
paiṇtvā

Absolutive
-paiṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria