Declension table of ?paiṇta

Deva

NeuterSingularDualPlural
Nominativepaiṇtam paiṇte paiṇtāni
Vocativepaiṇta paiṇte paiṇtāni
Accusativepaiṇtam paiṇte paiṇtāni
Instrumentalpaiṇtena paiṇtābhyām paiṇtaiḥ
Dativepaiṇtāya paiṇtābhyām paiṇtebhyaḥ
Ablativepaiṇtāt paiṇtābhyām paiṇtebhyaḥ
Genitivepaiṇtasya paiṇtayoḥ paiṇtānām
Locativepaiṇte paiṇtayoḥ paiṇteṣu

Compound paiṇta -

Adverb -paiṇtam -paiṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria