Declension table of ?paiṇiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepaiṇiṣyamāṇaḥ paiṇiṣyamāṇau paiṇiṣyamāṇāḥ
Vocativepaiṇiṣyamāṇa paiṇiṣyamāṇau paiṇiṣyamāṇāḥ
Accusativepaiṇiṣyamāṇam paiṇiṣyamāṇau paiṇiṣyamāṇān
Instrumentalpaiṇiṣyamāṇena paiṇiṣyamāṇābhyām paiṇiṣyamāṇaiḥ paiṇiṣyamāṇebhiḥ
Dativepaiṇiṣyamāṇāya paiṇiṣyamāṇābhyām paiṇiṣyamāṇebhyaḥ
Ablativepaiṇiṣyamāṇāt paiṇiṣyamāṇābhyām paiṇiṣyamāṇebhyaḥ
Genitivepaiṇiṣyamāṇasya paiṇiṣyamāṇayoḥ paiṇiṣyamāṇānām
Locativepaiṇiṣyamāṇe paiṇiṣyamāṇayoḥ paiṇiṣyamāṇeṣu

Compound paiṇiṣyamāṇa -

Adverb -paiṇiṣyamāṇam -paiṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria