Declension table of ?paiṇitavya

Deva

MasculineSingularDualPlural
Nominativepaiṇitavyaḥ paiṇitavyau paiṇitavyāḥ
Vocativepaiṇitavya paiṇitavyau paiṇitavyāḥ
Accusativepaiṇitavyam paiṇitavyau paiṇitavyān
Instrumentalpaiṇitavyena paiṇitavyābhyām paiṇitavyaiḥ paiṇitavyebhiḥ
Dativepaiṇitavyāya paiṇitavyābhyām paiṇitavyebhyaḥ
Ablativepaiṇitavyāt paiṇitavyābhyām paiṇitavyebhyaḥ
Genitivepaiṇitavyasya paiṇitavyayoḥ paiṇitavyānām
Locativepaiṇitavye paiṇitavyayoḥ paiṇitavyeṣu

Compound paiṇitavya -

Adverb -paiṇitavyam -paiṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria