Declension table of ?paiṇiṣyat

Deva

NeuterSingularDualPlural
Nominativepaiṇiṣyat paiṇiṣyantī paiṇiṣyatī paiṇiṣyanti
Vocativepaiṇiṣyat paiṇiṣyantī paiṇiṣyatī paiṇiṣyanti
Accusativepaiṇiṣyat paiṇiṣyantī paiṇiṣyatī paiṇiṣyanti
Instrumentalpaiṇiṣyatā paiṇiṣyadbhyām paiṇiṣyadbhiḥ
Dativepaiṇiṣyate paiṇiṣyadbhyām paiṇiṣyadbhyaḥ
Ablativepaiṇiṣyataḥ paiṇiṣyadbhyām paiṇiṣyadbhyaḥ
Genitivepaiṇiṣyataḥ paiṇiṣyatoḥ paiṇiṣyatām
Locativepaiṇiṣyati paiṇiṣyatoḥ paiṇiṣyatsu

Adverb -paiṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria