Declension table of ?paiṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepaiṇiṣyamāṇam paiṇiṣyamāṇe paiṇiṣyamāṇāni
Vocativepaiṇiṣyamāṇa paiṇiṣyamāṇe paiṇiṣyamāṇāni
Accusativepaiṇiṣyamāṇam paiṇiṣyamāṇe paiṇiṣyamāṇāni
Instrumentalpaiṇiṣyamāṇena paiṇiṣyamāṇābhyām paiṇiṣyamāṇaiḥ
Dativepaiṇiṣyamāṇāya paiṇiṣyamāṇābhyām paiṇiṣyamāṇebhyaḥ
Ablativepaiṇiṣyamāṇāt paiṇiṣyamāṇābhyām paiṇiṣyamāṇebhyaḥ
Genitivepaiṇiṣyamāṇasya paiṇiṣyamāṇayoḥ paiṇiṣyamāṇānām
Locativepaiṇiṣyamāṇe paiṇiṣyamāṇayoḥ paiṇiṣyamāṇeṣu

Compound paiṇiṣyamāṇa -

Adverb -paiṇiṣyamāṇam -paiṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria