Declension table of ?paiṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepaiṇiṣyamāṇā paiṇiṣyamāṇe paiṇiṣyamāṇāḥ
Vocativepaiṇiṣyamāṇe paiṇiṣyamāṇe paiṇiṣyamāṇāḥ
Accusativepaiṇiṣyamāṇām paiṇiṣyamāṇe paiṇiṣyamāṇāḥ
Instrumentalpaiṇiṣyamāṇayā paiṇiṣyamāṇābhyām paiṇiṣyamāṇābhiḥ
Dativepaiṇiṣyamāṇāyai paiṇiṣyamāṇābhyām paiṇiṣyamāṇābhyaḥ
Ablativepaiṇiṣyamāṇāyāḥ paiṇiṣyamāṇābhyām paiṇiṣyamāṇābhyaḥ
Genitivepaiṇiṣyamāṇāyāḥ paiṇiṣyamāṇayoḥ paiṇiṣyamāṇānām
Locativepaiṇiṣyamāṇāyām paiṇiṣyamāṇayoḥ paiṇiṣyamāṇāsu

Adverb -paiṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria