Conjugation tables of ?pad

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpadāmi padāvaḥ padāmaḥ
Secondpadasi padathaḥ padatha
Thirdpadati padataḥ padanti


MiddleSingularDualPlural
Firstpade padāvahe padāmahe
Secondpadase padethe padadhve
Thirdpadate padete padante


PassiveSingularDualPlural
Firstpadye padyāvahe padyāmahe
Secondpadyase padyethe padyadhve
Thirdpadyate padyete padyante


Imperfect

ActiveSingularDualPlural
Firstapadam apadāva apadāma
Secondapadaḥ apadatam apadata
Thirdapadat apadatām apadan


MiddleSingularDualPlural
Firstapade apadāvahi apadāmahi
Secondapadathāḥ apadethām apadadhvam
Thirdapadata apadetām apadanta


PassiveSingularDualPlural
Firstapadye apadyāvahi apadyāmahi
Secondapadyathāḥ apadyethām apadyadhvam
Thirdapadyata apadyetām apadyanta


Optative

ActiveSingularDualPlural
Firstpadeyam padeva padema
Secondpadeḥ padetam padeta
Thirdpadet padetām padeyuḥ


MiddleSingularDualPlural
Firstpadeya padevahi pademahi
Secondpadethāḥ padeyāthām padedhvam
Thirdpadeta padeyātām paderan


PassiveSingularDualPlural
Firstpadyeya padyevahi padyemahi
Secondpadyethāḥ padyeyāthām padyedhvam
Thirdpadyeta padyeyātām padyeran


Imperative

ActiveSingularDualPlural
Firstpadāni padāva padāma
Secondpada padatam padata
Thirdpadatu padatām padantu


MiddleSingularDualPlural
Firstpadai padāvahai padāmahai
Secondpadasva padethām padadhvam
Thirdpadatām padetām padantām


PassiveSingularDualPlural
Firstpadyai padyāvahai padyāmahai
Secondpadyasva padyethām padyadhvam
Thirdpadyatām padyetām padyantām


Future

ActiveSingularDualPlural
Firstpadiṣyāmi padiṣyāvaḥ padiṣyāmaḥ
Secondpadiṣyasi padiṣyathaḥ padiṣyatha
Thirdpadiṣyati padiṣyataḥ padiṣyanti


MiddleSingularDualPlural
Firstpadiṣye padiṣyāvahe padiṣyāmahe
Secondpadiṣyase padiṣyethe padiṣyadhve
Thirdpadiṣyate padiṣyete padiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpaditāsmi paditāsvaḥ paditāsmaḥ
Secondpaditāsi paditāsthaḥ paditāstha
Thirdpaditā paditārau paditāraḥ


Perfect

ActiveSingularDualPlural
Firstpapāda papada pediva pedima
Secondpeditha papattha pedathuḥ peda
Thirdpapāda pedatuḥ peduḥ


MiddleSingularDualPlural
Firstpede pedivahe pedimahe
Secondpediṣe pedāthe pedidhve
Thirdpede pedāte pedire


Benedictive

ActiveSingularDualPlural
Firstpadyāsam padyāsva padyāsma
Secondpadyāḥ padyāstam padyāsta
Thirdpadyāt padyāstām padyāsuḥ

Participles

Past Passive Participle
patta m. n. pattā f.

Past Active Participle
pattavat m. n. pattavatī f.

Present Active Participle
padat m. n. padantī f.

Present Middle Participle
padamāna m. n. padamānā f.

Present Passive Participle
padyamāna m. n. padyamānā f.

Future Active Participle
padiṣyat m. n. padiṣyantī f.

Future Middle Participle
padiṣyamāṇa m. n. padiṣyamāṇā f.

Future Passive Participle
paditavya m. n. paditavyā f.

Future Passive Participle
pādya m. n. pādyā f.

Future Passive Participle
padanīya m. n. padanīyā f.

Perfect Active Participle
pedivas m. n. peduṣī f.

Perfect Middle Participle
pedāna m. n. pedānā f.

Indeclinable forms

Infinitive
paditum

Absolutive
pattvā

Absolutive
-padya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria