Declension table of ?padiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepadiṣyamāṇā padiṣyamāṇe padiṣyamāṇāḥ
Vocativepadiṣyamāṇe padiṣyamāṇe padiṣyamāṇāḥ
Accusativepadiṣyamāṇām padiṣyamāṇe padiṣyamāṇāḥ
Instrumentalpadiṣyamāṇayā padiṣyamāṇābhyām padiṣyamāṇābhiḥ
Dativepadiṣyamāṇāyai padiṣyamāṇābhyām padiṣyamāṇābhyaḥ
Ablativepadiṣyamāṇāyāḥ padiṣyamāṇābhyām padiṣyamāṇābhyaḥ
Genitivepadiṣyamāṇāyāḥ padiṣyamāṇayoḥ padiṣyamāṇānām
Locativepadiṣyamāṇāyām padiṣyamāṇayoḥ padiṣyamāṇāsu

Adverb -padiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria