Declension table of ?padiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepadiṣyamāṇaḥ padiṣyamāṇau padiṣyamāṇāḥ
Vocativepadiṣyamāṇa padiṣyamāṇau padiṣyamāṇāḥ
Accusativepadiṣyamāṇam padiṣyamāṇau padiṣyamāṇān
Instrumentalpadiṣyamāṇena padiṣyamāṇābhyām padiṣyamāṇaiḥ padiṣyamāṇebhiḥ
Dativepadiṣyamāṇāya padiṣyamāṇābhyām padiṣyamāṇebhyaḥ
Ablativepadiṣyamāṇāt padiṣyamāṇābhyām padiṣyamāṇebhyaḥ
Genitivepadiṣyamāṇasya padiṣyamāṇayoḥ padiṣyamāṇānām
Locativepadiṣyamāṇe padiṣyamāṇayoḥ padiṣyamāṇeṣu

Compound padiṣyamāṇa -

Adverb -padiṣyamāṇam -padiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria