Declension table of ?padiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepadiṣyamāṇam padiṣyamāṇe padiṣyamāṇāni
Vocativepadiṣyamāṇa padiṣyamāṇe padiṣyamāṇāni
Accusativepadiṣyamāṇam padiṣyamāṇe padiṣyamāṇāni
Instrumentalpadiṣyamāṇena padiṣyamāṇābhyām padiṣyamāṇaiḥ
Dativepadiṣyamāṇāya padiṣyamāṇābhyām padiṣyamāṇebhyaḥ
Ablativepadiṣyamāṇāt padiṣyamāṇābhyām padiṣyamāṇebhyaḥ
Genitivepadiṣyamāṇasya padiṣyamāṇayoḥ padiṣyamāṇānām
Locativepadiṣyamāṇe padiṣyamāṇayoḥ padiṣyamāṇeṣu

Compound padiṣyamāṇa -

Adverb -padiṣyamāṇam -padiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria