Declension table of ?padantī

Deva

FeminineSingularDualPlural
Nominativepadantī padantyau padantyaḥ
Vocativepadanti padantyau padantyaḥ
Accusativepadantīm padantyau padantīḥ
Instrumentalpadantyā padantībhyām padantībhiḥ
Dativepadantyai padantībhyām padantībhyaḥ
Ablativepadantyāḥ padantībhyām padantībhyaḥ
Genitivepadantyāḥ padantyoḥ padantīnām
Locativepadantyām padantyoḥ padantīṣu

Compound padanti - padantī -

Adverb -padanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria