Declension table of ?padamāna

Deva

NeuterSingularDualPlural
Nominativepadamānam padamāne padamānāni
Vocativepadamāna padamāne padamānāni
Accusativepadamānam padamāne padamānāni
Instrumentalpadamānena padamānābhyām padamānaiḥ
Dativepadamānāya padamānābhyām padamānebhyaḥ
Ablativepadamānāt padamānābhyām padamānebhyaḥ
Genitivepadamānasya padamānayoḥ padamānānām
Locativepadamāne padamānayoḥ padamāneṣu

Compound padamāna -

Adverb -padamānam -padamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria