Declension table of ?paditavya

Deva

NeuterSingularDualPlural
Nominativepaditavyam paditavye paditavyāni
Vocativepaditavya paditavye paditavyāni
Accusativepaditavyam paditavye paditavyāni
Instrumentalpaditavyena paditavyābhyām paditavyaiḥ
Dativepaditavyāya paditavyābhyām paditavyebhyaḥ
Ablativepaditavyāt paditavyābhyām paditavyebhyaḥ
Genitivepaditavyasya paditavyayoḥ paditavyānām
Locativepaditavye paditavyayoḥ paditavyeṣu

Compound paditavya -

Adverb -paditavyam -paditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria