Conjugation tables of majj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmajjāmi majjāvaḥ majjāmaḥ
Secondmajjasi majjathaḥ majjatha
Thirdmajjati majjataḥ majjanti


PassiveSingularDualPlural
Firstmajjye majjyāvahe majjyāmahe
Secondmajjyase majjyethe majjyadhve
Thirdmajjyate majjyete majjyante


Imperfect

ActiveSingularDualPlural
Firstamajjam amajjāva amajjāma
Secondamajjaḥ amajjatam amajjata
Thirdamajjat amajjatām amajjan


PassiveSingularDualPlural
Firstamajjye amajjyāvahi amajjyāmahi
Secondamajjyathāḥ amajjyethām amajjyadhvam
Thirdamajjyata amajjyetām amajjyanta


Optative

ActiveSingularDualPlural
Firstmajjeyam majjeva majjema
Secondmajjeḥ majjetam majjeta
Thirdmajjet majjetām majjeyuḥ


PassiveSingularDualPlural
Firstmajjyeya majjyevahi majjyemahi
Secondmajjyethāḥ majjyeyāthām majjyedhvam
Thirdmajjyeta majjyeyātām majjyeran


Imperative

ActiveSingularDualPlural
Firstmajjāni majjāva majjāma
Secondmajja majjatam majjata
Thirdmajjatu majjatām majjantu


PassiveSingularDualPlural
Firstmajjyai majjyāvahai majjyāmahai
Secondmajjyasva majjyethām majjyadhvam
Thirdmajjyatām majjyetām majjyantām


Future

ActiveSingularDualPlural
Firstmajjiṣyāmi maṅkṣyāmi majjiṣyāvaḥ maṅkṣyāvaḥ majjiṣyāmaḥ maṅkṣyāmaḥ
Secondmajjiṣyasi maṅkṣyasi majjiṣyathaḥ maṅkṣyathaḥ majjiṣyatha maṅkṣyatha
Thirdmajjiṣyati maṅkṣyati majjiṣyataḥ maṅkṣyataḥ majjiṣyanti maṅkṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstmajjitāsmi maṅktāsmi majjitāsvaḥ maṅktāsvaḥ majjitāsmaḥ maṅktāsmaḥ
Secondmajjitāsi maṅktāsi majjitāsthaḥ maṅktāsthaḥ majjitāstha maṅktāstha
Thirdmajjitā maṅktā majjitārau maṅktārau majjitāraḥ maṅktāraḥ


Perfect

ActiveSingularDualPlural
Firstmamajja mamajjiva mamajjima
Secondmamajjitha maṅktha mamajjathuḥ mamajja
Thirdmamajja mamajjatuḥ mamajjuḥ


Benedictive

ActiveSingularDualPlural
Firstmajjyāsam majjyāsva majjyāsma
Secondmajjyāḥ majjyāstam majjyāsta
Thirdmajjyāt majjyāstām majjyāsuḥ

Participles

Past Passive Participle
magna m. n. magnā f.

Past Active Participle
magnavat m. n. magnavatī f.

Present Active Participle
majjat m. n. majjantī f.

Present Passive Participle
majjyamāna m. n. majjyamānā f.

Future Active Participle
maṅkṣyat m. n. maṅkṣyantī f.

Future Active Participle
majjiṣyat m. n. majjiṣyantī f.

Future Passive Participle
maṅktavya m. n. maṅktavyā f.

Future Passive Participle
majjitavya m. n. majjitavyā f.

Future Passive Participle
maggya m. n. maggyā f.

Future Passive Participle
majjanīya m. n. majjanīyā f.

Perfect Active Participle
mamajjvas m. n. mamajjuṣī f.

Indeclinable forms

Infinitive
majjitum

Infinitive
maṅktum

Absolutive
maktvā

Absolutive
-magya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmajjayāmi majjayāvaḥ majjayāmaḥ
Secondmajjayasi majjayathaḥ majjayatha
Thirdmajjayati majjayataḥ majjayanti


MiddleSingularDualPlural
Firstmajjaye majjayāvahe majjayāmahe
Secondmajjayase majjayethe majjayadhve
Thirdmajjayate majjayete majjayante


PassiveSingularDualPlural
Firstmajjye majjyāvahe majjyāmahe
Secondmajjyase majjyethe majjyadhve
Thirdmajjyate majjyete majjyante


Imperfect

ActiveSingularDualPlural
Firstamajjayam amajjayāva amajjayāma
Secondamajjayaḥ amajjayatam amajjayata
Thirdamajjayat amajjayatām amajjayan


MiddleSingularDualPlural
Firstamajjaye amajjayāvahi amajjayāmahi
Secondamajjayathāḥ amajjayethām amajjayadhvam
Thirdamajjayata amajjayetām amajjayanta


PassiveSingularDualPlural
Firstamajjye amajjyāvahi amajjyāmahi
Secondamajjyathāḥ amajjyethām amajjyadhvam
Thirdamajjyata amajjyetām amajjyanta


Optative

ActiveSingularDualPlural
Firstmajjayeyam majjayeva majjayema
Secondmajjayeḥ majjayetam majjayeta
Thirdmajjayet majjayetām majjayeyuḥ


MiddleSingularDualPlural
Firstmajjayeya majjayevahi majjayemahi
Secondmajjayethāḥ majjayeyāthām majjayedhvam
Thirdmajjayeta majjayeyātām majjayeran


PassiveSingularDualPlural
Firstmajjyeya majjyevahi majjyemahi
Secondmajjyethāḥ majjyeyāthām majjyedhvam
Thirdmajjyeta majjyeyātām majjyeran


Imperative

ActiveSingularDualPlural
Firstmajjayāni majjayāva majjayāma
Secondmajjaya majjayatam majjayata
Thirdmajjayatu majjayatām majjayantu


MiddleSingularDualPlural
Firstmajjayai majjayāvahai majjayāmahai
Secondmajjayasva majjayethām majjayadhvam
Thirdmajjayatām majjayetām majjayantām


PassiveSingularDualPlural
Firstmajjyai majjyāvahai majjyāmahai
Secondmajjyasva majjyethām majjyadhvam
Thirdmajjyatām majjyetām majjyantām


Future

ActiveSingularDualPlural
Firstmajjayiṣyāmi majjayiṣyāvaḥ majjayiṣyāmaḥ
Secondmajjayiṣyasi majjayiṣyathaḥ majjayiṣyatha
Thirdmajjayiṣyati majjayiṣyataḥ majjayiṣyanti


MiddleSingularDualPlural
Firstmajjayiṣye majjayiṣyāvahe majjayiṣyāmahe
Secondmajjayiṣyase majjayiṣyethe majjayiṣyadhve
Thirdmajjayiṣyate majjayiṣyete majjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmajjayitāsmi majjayitāsvaḥ majjayitāsmaḥ
Secondmajjayitāsi majjayitāsthaḥ majjayitāstha
Thirdmajjayitā majjayitārau majjayitāraḥ

Participles

Past Passive Participle
majjita m. n. majjitā f.

Past Active Participle
majjitavat m. n. majjitavatī f.

Present Active Participle
majjayat m. n. majjayantī f.

Present Middle Participle
majjayamāna m. n. majjayamānā f.

Present Passive Participle
majjyamāna m. n. majjyamānā f.

Future Active Participle
majjayiṣyat m. n. majjayiṣyantī f.

Future Middle Participle
majjayiṣyamāṇa m. n. majjayiṣyamāṇā f.

Future Passive Participle
majjya m. n. majjyā f.

Future Passive Participle
majjanīya m. n. majjanīyā f.

Future Passive Participle
majjayitavya m. n. majjayitavyā f.

Indeclinable forms

Infinitive
majjayitum

Absolutive
majjayitvā

Absolutive
-majjya

Periphrastic Perfect
majjayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria