Declension table of ?majjayat

Deva

MasculineSingularDualPlural
Nominativemajjayan majjayantau majjayantaḥ
Vocativemajjayan majjayantau majjayantaḥ
Accusativemajjayantam majjayantau majjayataḥ
Instrumentalmajjayatā majjayadbhyām majjayadbhiḥ
Dativemajjayate majjayadbhyām majjayadbhyaḥ
Ablativemajjayataḥ majjayadbhyām majjayadbhyaḥ
Genitivemajjayataḥ majjayatoḥ majjayatām
Locativemajjayati majjayatoḥ majjayatsu

Compound majjayat -

Adverb -majjayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria