तिङन्तावली मज्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममज्जति मज्जतः मज्जन्ति
मध्यममज्जसि मज्जथः मज्जथ
उत्तममज्जामि मज्जावः मज्जामः


कर्मणिएकद्विबहु
प्रथममज्ज्यते मज्ज्येते मज्ज्यन्ते
मध्यममज्ज्यसे मज्ज्येथे मज्ज्यध्वे
उत्तममज्ज्ये मज्ज्यावहे मज्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमज्जत् अमज्जताम् अमज्जन्
मध्यमअमज्जः अमज्जतम् अमज्जत
उत्तमअमज्जम् अमज्जाव अमज्जाम


कर्मणिएकद्विबहु
प्रथमअमज्ज्यत अमज्ज्येताम् अमज्ज्यन्त
मध्यमअमज्ज्यथाः अमज्ज्येथाम् अमज्ज्यध्वम्
उत्तमअमज्ज्ये अमज्ज्यावहि अमज्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममज्जेत् मज्जेताम् मज्जेयुः
मध्यममज्जेः मज्जेतम् मज्जेत
उत्तममज्जेयम् मज्जेव मज्जेम


कर्मणिएकद्विबहु
प्रथममज्ज्येत मज्ज्येयाताम् मज्ज्येरन्
मध्यममज्ज्येथाः मज्ज्येयाथाम् मज्ज्येध्वम्
उत्तममज्ज्येय मज्ज्येवहि मज्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममज्जतु मज्जताम् मज्जन्तु
मध्यममज्ज मज्जतम् मज्जत
उत्तममज्जानि मज्जाव मज्जाम


कर्मणिएकद्विबहु
प्रथममज्ज्यताम् मज्ज्येताम् मज्ज्यन्ताम्
मध्यममज्ज्यस्व मज्ज्येथाम् मज्ज्यध्वम्
उत्तममज्ज्यै मज्ज्यावहै मज्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममज्जिष्यति मङ्क्ष्यति मज्जिष्यतः मङ्क्ष्यतः मज्जिष्यन्ति मङ्क्ष्यन्ति
मध्यममज्जिष्यसि मङ्क्ष्यसि मज्जिष्यथः मङ्क्ष्यथः मज्जिष्यथ मङ्क्ष्यथ
उत्तममज्जिष्यामि मङ्क्ष्यामि मज्जिष्यावः मङ्क्ष्यावः मज्जिष्यामः मङ्क्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथममज्जिता मङ्क्ता मज्जितारौ मङ्क्तारौ मज्जितारः मङ्क्तारः
मध्यममज्जितासि मङ्क्तासि मज्जितास्थः मङ्क्तास्थः मज्जितास्थ मङ्क्तास्थ
उत्तममज्जितास्मि मङ्क्तास्मि मज्जितास्वः मङ्क्तास्वः मज्जितास्मः मङ्क्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममज्ज ममज्जतुः ममज्जुः
मध्यमममज्जिथ मङ्क्थ ममज्जथुः ममज्ज
उत्तमममज्ज ममज्जिव ममज्जिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममज्ज्यात् मज्ज्यास्ताम् मज्ज्यासुः
मध्यममज्ज्याः मज्ज्यास्तम् मज्ज्यास्त
उत्तममज्ज्यासम् मज्ज्यास्व मज्ज्यास्म

कृदन्त

क्त
मग्न m. n. मग्ना f.

क्तवतु
मग्नवत् m. n. मग्नवती f.

शतृ
मज्जत् m. n. मज्जन्ती f.

शानच् कर्मणि
मज्ज्यमान m. n. मज्ज्यमाना f.

लुडादेश पर
मङ्क्ष्यत् m. n. मङ्क्ष्यन्ती f.

लुडादेश पर
मज्जिष्यत् m. n. मज्जिष्यन्ती f.

तव्य
मङ्क्तव्य m. n. मङ्क्तव्या f.

तव्य
मज्जितव्य m. n. मज्जितव्या f.

यत्
मग्ग्य m. n. मग्ग्या f.

अनीयर्
मज्जनीय m. n. मज्जनीया f.

लिडादेश पर
ममज्ज्वस् m. n. ममज्जुषी f.

अव्यय

तुमुन्
मज्जितुम्

तुमुन्
मङ्क्तुम्

क्त्वा
मक्त्वा

ल्यप्
॰मग्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममज्जयति मज्जयतः मज्जयन्ति
मध्यममज्जयसि मज्जयथः मज्जयथ
उत्तममज्जयामि मज्जयावः मज्जयामः


आत्मनेपदेएकद्विबहु
प्रथममज्जयते मज्जयेते मज्जयन्ते
मध्यममज्जयसे मज्जयेथे मज्जयध्वे
उत्तममज्जये मज्जयावहे मज्जयामहे


कर्मणिएकद्विबहु
प्रथममज्ज्यते मज्ज्येते मज्ज्यन्ते
मध्यममज्ज्यसे मज्ज्येथे मज्ज्यध्वे
उत्तममज्ज्ये मज्ज्यावहे मज्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमज्जयत् अमज्जयताम् अमज्जयन्
मध्यमअमज्जयः अमज्जयतम् अमज्जयत
उत्तमअमज्जयम् अमज्जयाव अमज्जयाम


आत्मनेपदेएकद्विबहु
प्रथमअमज्जयत अमज्जयेताम् अमज्जयन्त
मध्यमअमज्जयथाः अमज्जयेथाम् अमज्जयध्वम्
उत्तमअमज्जये अमज्जयावहि अमज्जयामहि


कर्मणिएकद्विबहु
प्रथमअमज्ज्यत अमज्ज्येताम् अमज्ज्यन्त
मध्यमअमज्ज्यथाः अमज्ज्येथाम् अमज्ज्यध्वम्
उत्तमअमज्ज्ये अमज्ज्यावहि अमज्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममज्जयेत् मज्जयेताम् मज्जयेयुः
मध्यममज्जयेः मज्जयेतम् मज्जयेत
उत्तममज्जयेयम् मज्जयेव मज्जयेम


आत्मनेपदेएकद्विबहु
प्रथममज्जयेत मज्जयेयाताम् मज्जयेरन्
मध्यममज्जयेथाः मज्जयेयाथाम् मज्जयेध्वम्
उत्तममज्जयेय मज्जयेवहि मज्जयेमहि


कर्मणिएकद्विबहु
प्रथममज्ज्येत मज्ज्येयाताम् मज्ज्येरन्
मध्यममज्ज्येथाः मज्ज्येयाथाम् मज्ज्येध्वम्
उत्तममज्ज्येय मज्ज्येवहि मज्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममज्जयतु मज्जयताम् मज्जयन्तु
मध्यममज्जय मज्जयतम् मज्जयत
उत्तममज्जयानि मज्जयाव मज्जयाम


आत्मनेपदेएकद्विबहु
प्रथममज्जयताम् मज्जयेताम् मज्जयन्ताम्
मध्यममज्जयस्व मज्जयेथाम् मज्जयध्वम्
उत्तममज्जयै मज्जयावहै मज्जयामहै


कर्मणिएकद्विबहु
प्रथममज्ज्यताम् मज्ज्येताम् मज्ज्यन्ताम्
मध्यममज्ज्यस्व मज्ज्येथाम् मज्ज्यध्वम्
उत्तममज्ज्यै मज्ज्यावहै मज्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममज्जयिष्यति मज्जयिष्यतः मज्जयिष्यन्ति
मध्यममज्जयिष्यसि मज्जयिष्यथः मज्जयिष्यथ
उत्तममज्जयिष्यामि मज्जयिष्यावः मज्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममज्जयिष्यते मज्जयिष्येते मज्जयिष्यन्ते
मध्यममज्जयिष्यसे मज्जयिष्येथे मज्जयिष्यध्वे
उत्तममज्जयिष्ये मज्जयिष्यावहे मज्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममज्जयिता मज्जयितारौ मज्जयितारः
मध्यममज्जयितासि मज्जयितास्थः मज्जयितास्थ
उत्तममज्जयितास्मि मज्जयितास्वः मज्जयितास्मः

कृदन्त

क्त
मज्जित m. n. मज्जिता f.

क्तवतु
मज्जितवत् m. n. मज्जितवती f.

शतृ
मज्जयत् m. n. मज्जयन्ती f.

शानच्
मज्जयमान m. n. मज्जयमाना f.

शानच् कर्मणि
मज्ज्यमान m. n. मज्ज्यमाना f.

लुडादेश पर
मज्जयिष्यत् m. n. मज्जयिष्यन्ती f.

लुडादेश आत्म
मज्जयिष्यमाण m. n. मज्जयिष्यमाणा f.

यत्
मज्ज्य m. n. मज्ज्या f.

अनीयर्
मज्जनीय m. n. मज्जनीया f.

तव्य
मज्जयितव्य m. n. मज्जयितव्या f.

अव्यय

तुमुन्
मज्जयितुम्

क्त्वा
मज्जयित्वा

ल्यप्
॰मज्ज्य

लिट्
मज्जयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria