Declension table of ?majjayamāna

Deva

NeuterSingularDualPlural
Nominativemajjayamānam majjayamāne majjayamānāni
Vocativemajjayamāna majjayamāne majjayamānāni
Accusativemajjayamānam majjayamāne majjayamānāni
Instrumentalmajjayamānena majjayamānābhyām majjayamānaiḥ
Dativemajjayamānāya majjayamānābhyām majjayamānebhyaḥ
Ablativemajjayamānāt majjayamānābhyām majjayamānebhyaḥ
Genitivemajjayamānasya majjayamānayoḥ majjayamānānām
Locativemajjayamāne majjayamānayoḥ majjayamāneṣu

Compound majjayamāna -

Adverb -majjayamānam -majjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria