Declension table of ?majjya

Deva

NeuterSingularDualPlural
Nominativemajjyam majjye majjyāni
Vocativemajjya majjye majjyāni
Accusativemajjyam majjye majjyāni
Instrumentalmajjyena majjyābhyām majjyaiḥ
Dativemajjyāya majjyābhyām majjyebhyaḥ
Ablativemajjyāt majjyābhyām majjyebhyaḥ
Genitivemajjyasya majjyayoḥ majjyānām
Locativemajjye majjyayoḥ majjyeṣu

Compound majjya -

Adverb -majjyam -majjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria