Declension table of ?majjitavat

Deva

NeuterSingularDualPlural
Nominativemajjitavat majjitavantī majjitavatī majjitavanti
Vocativemajjitavat majjitavantī majjitavatī majjitavanti
Accusativemajjitavat majjitavantī majjitavatī majjitavanti
Instrumentalmajjitavatā majjitavadbhyām majjitavadbhiḥ
Dativemajjitavate majjitavadbhyām majjitavadbhyaḥ
Ablativemajjitavataḥ majjitavadbhyām majjitavadbhyaḥ
Genitivemajjitavataḥ majjitavatoḥ majjitavatām
Locativemajjitavati majjitavatoḥ majjitavatsu

Adverb -majjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria