Declension table of ?maṅkṣyat

Deva

MasculineSingularDualPlural
Nominativemaṅkṣyan maṅkṣyantau maṅkṣyantaḥ
Vocativemaṅkṣyan maṅkṣyantau maṅkṣyantaḥ
Accusativemaṅkṣyantam maṅkṣyantau maṅkṣyataḥ
Instrumentalmaṅkṣyatā maṅkṣyadbhyām maṅkṣyadbhiḥ
Dativemaṅkṣyate maṅkṣyadbhyām maṅkṣyadbhyaḥ
Ablativemaṅkṣyataḥ maṅkṣyadbhyām maṅkṣyadbhyaḥ
Genitivemaṅkṣyataḥ maṅkṣyatoḥ maṅkṣyatām
Locativemaṅkṣyati maṅkṣyatoḥ maṅkṣyatsu

Compound maṅkṣyat -

Adverb -maṅkṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria